Шакалу не сделаться львом.
एकदा एकः सिंहः मृगयायै वने भ्रमति । परं सः किमपि न विन्दति । तदा सः शृगालस्य एकं शावकम् ईक्षते । सः तं शावकं गृहम् आनयति । सिंहः सिंहीं वदति – “एषः शावकः तव भोजनम् अस्ति । एतं भक्षय । तृप्ता भव ।” सिंही प्रतिवदति – “एषः शावकः। एतम् अहं न मारयामि । एतम् अहं पालयामि । एषः मम तृतीयपुत्रः भवति । एतौ मम पुत्रौ एतस्य अनुजौ भवतः । एषः मम पुत्राभ्यां सह खेलतु ।”Однажды один лев отправился в лес на охоту, но ничего не нашёл. Тогда он, увидев какого-то шакальего детёныша, отнёс его домой и сказал львице: этот детёныш - твой ужин, съешь его и будь довольна. Львица ответила: он же детёныш, не стану я его убивать, я о нём позабочусь, он мне третьим сыном станет, мои двое сыновей младше его, пусть он с моими детьми играет.
त्रयः अपि शावकाः परस्परजातिं न अवगच्छन्ति । एकदा ते वने खेलन्ति । तदा एकः गजः तत्र आगच्छति । सिंहस्य एकः शावकः तं गजं पश्यति, कथयते च – “एषः अस्माकम् अरिः । एतं वयं मारयामः ।” शृगालस्य शावकः यदा तं गजं पश्यति, तदा सः भयभीतः भवति गृहं प्रति च धावति । अनन्तरम् अनुजौ गृहं गच्छतः, अम्बां वदतः – “आवयोः अग्रजः कातरः अस्ति न वीरः । सः गजं पश्यति, भयभीतः भवति गृहं प्रति च शीघ्रं धावति !” यदा स्वनिन्दाम् आकर्णयति तदा अग्रजः वदति – “एतौ अनुजौ मां निन्दतः । अहं एतौ मारयामि ।”И трое детей не знали породы друг друга. А однажды, когда они играли в лесу, туда припёрся какой-то слон. Один из львят, увидев того слона, говорит: это наш враг, давайте его убьём! Детёныш шакала, когда того слона увидел, то, испугавшись, домой убежал. Потом младшие домой пришли и говорят матери: а наш старший - трус и слабак, он слона увидел, испугался и скорей домой побежал. Когда старший услышал, как его ругают, то сказал: эти сопляки меня ругают, я убью их!
तदा सिंही शृगालस्य पुत्रम् अन्यत्र नयति तस्मै कथयति च – “त्वं ताभ्यां मा क्रुध्य । तौ सिंहस्य पुत्रौ, त्वं च शृगालस्य शावकः !” यदि कलहः भवति तर्हि तौ त्वाम् मारयतः । तदा शृगालस्य शावकः ततः तूष्णीं प्रतिधावति ।Тогда львица шакальего сына отвела в другое место и сказала: ты на них не серчай, они дети льва, а ты - шакалий отпрыск; если случится драка, то они тебя убьют. Тогда шакалий детёныш, не говоря ни слова, убежал оттуда.
http://www.chitrapurmath.net/sanskrit/lesson028c.pdf(набранный текст взят
отсюда, несколько опечаток поправлено)