Главное меню
Мы солидарны с Украиной. Узнайте здесь, как можно поддержать Украину.

Элементарные тексты на санскрите

Автор Damaskin, мая 18, 2017, 20:04

0 Пользователи и 1 гость просматривают эту тему.

Damaskin

Буду выкладывать здесь учебные тексты на санскрите со словарем и упражнениями на перевод. Главным образом, ради практики деванагари.

Текст № 1

१ इह बालः पठति ।
२ तत्र काकः खादति ।
३ यवं खादति । जलं पिबति । 


Словарь

Существительные мужского рода: बाल – мальчик; काक – ворона; यव – ячмень
Существительные среднего рода: जल – вода
Глаголы: पठति – читает; खादति – ест; पिबति – пьет
Наречия: इह – здесь; तत्र – там

Damaskin

Упражнение на перевод:  

१ नरः पठति ।
२ पठति ।
३ यवं खादति ।


Дополнительные слова:
नर (m.) – человек, мужчина

Damaskin

Текст № 2

१ बाल किं पठसि ।
२ आचार्य रामायणं महाभारतं च पठामि ।
३ बाल सुकृतम् ।


Словарь

Существительные мужского рода: आचार्य – учитель; महाभारत – Махабхарата
Существительные среднего рода: रामायण – Рамаяна
Глаголы: पठसि – читаешь पठामि – читаю
Остальное: किम् – что? च – и  सुकृतम् – молодец! браво!

Damaskin

Упражнение на перевод:

१ पठामि ।
२ किं पठसि ।
३ आचार्यः पठति ।
४ बाल सुकृतम् ।

Damaskin

Текст № 3

१ नरः किं खादति ।
२ ओदनं खादति ।
३ इह बलो देवं पूजयति ।
४ कं देवं पूजयति ।
५ श्रीगणेशं पूजयति ।
६ ॐ श्रीगणेशाय नमः । एवं वदति बालः ।


Словарь

Существительные: ओदन (m. n.) – вареный рис देव  (m.) – бог; गणेश – Ганеша (имя бога)
Глаголы: पूजयति – совершает поклонение; वदति – говорит
Остальное: क – кто, какой; श्री – шри (почтительный префикс);  ॐ – ом; नमः – слава, хвала (+ датив); एवम् – так

Damaskin

Упражнение на перевод:

१ देवं पूजयति ।
२ नरः खादति ।
३ बालो वदति ।
४ श्रीगणेशं पूजयामि ।
५ कं देवं पूजयसि ।


Damaskin

И о грамматике, которая использована в этих текстах.

Спряжение глаголов в настоящем времени:

वदामि - я говорю
वदसि - ты говоришь
वदति – он/она/оно говорит

Склонение существительных мужского рода на – अ (в единственном числе):

Номинатив: देवः
Вокатив: देव
Аккузатив: देवम्
Датив: देवाय

Склонение существительных среднего рода на – अ (в единственном числе):

Номинатив: जलम्
Вокатив: जलम्
Аккузатив: जलम्
Датив: जलाय

Сандхи:

- Конечный m перед согласными превращается в ṃ
देवम् - देवं पूजयति

- Конечный -aḥ перед звонкими согласными превращается в –o 
बालः - बालो वदति

Damaskin

Упражнение на перевод:

१ किं पठति बालः ।
२ तत्र बालो रामायणं पठति ।
३ नरो जलं पिबति ।
४ देवं पूजयामि ।
५ बाल कं देवं पूजयसि ।
६ श्रीगणेशं पूजयामि ।


Damaskin

७ गजः फलं खादति ।
८ किं वदसि ।
९ खरः पिबति । एवं वदामि
१० इह जनः पठति ।


Дополнительные слова:

गज (m.) – слон फल (n.) – плод खर (m.) – осёл जन (m.) – человек

Damaskin

Текст № 4

वानराः

१ बाल नमस्कारः ।
२ तत्र कोकिलाः कूजन्ति ।
३ वानराः क्रीडन्ति ।
४ वृक्षद् वृक्षम् एवं वानराः किं धावन्ति ।
५ चपला भवन्ति वानराः ।


Словарь

Существительные: वानर (m.) – обезьяна कोकिल (m.) – кукушка वृक्ष (m.) – дерево
Прилагательные: चपल – непоседливый
Глаголы: कूजन्ति – кричат, поют (о птицах) क्रीडन्ति – играют धावन्ति – бегают भवन्ति – (они) есть
Остальное: नमस्कारः – слова приветствия वृक्षद् वृक्षम् – с дерева на дерево किम् – зд. почему?

Damaskin

Упражнение на перевод:

१ चपला भवन्ति बालाः ।
२ किम् एवं धावसि ।
३ वानराः क्रीडन्ति ।
४ वानरो वृक्षद् वृक्षं धावन्ति ।
५ कोकिलः कूजति ।

Damaskin

Текст № 5

कुत्र वससि

१ देवदत्त ग्रामे वा नगरे वा वससि ।
२ नगरे वसामि ।
३ वानराः कुत्र वसन्ति ।
४ वानरा वने वसन्ति ।
५ वृक्षेषु च क्रीडन्ति ।


Словарь

Существительные: देवदत्त (m.) – Девадатта (имя)  ग्राम (m.) – деревня ग्रामे (loc. sg.) – в деревне नगर (m. n.) – город नगरे (loc. sg.) – в городе वन (n.) – лес वने (loc. sg.) – в лесу वृक्षेषु (loc. pl.) – на деревьях
Глаголы: वसति – живет, обитает
Остальное: कुत्र – где?

Damaskin

Упражнение на перевод:

१ देवदत्तो ग्रामे वसति ।
२ बालाः कुत्र वसन्ति ।
३ वृक्षेषु क्रीडामि ।
४ नगरे वससि ।
५ तत्र वने वानरा धावन्ति ।


Damaskin

Текст № 6

काकः

१ आचार्य काकः कुत्र वसति ।
२ पुत्र काको ग्रामेषु वसति ।
३ काकस्य वर्णः कालः ।
४ आचार्य कोकिलम् अपि पश्यामि ।
५ कोकिलो वर्णः नीलः ।
६ काकानां स्वरः कर्कशः ।
७ कोकिलानां स्वरो मधुरः ।


Словарь

Существительные: पुत्र (m.) – сын; ग्रामेषु – loc. pl. от ग्राम;  काकस्य – gen. sg. от काक; वर्ण  (m.) – цвет;  काकानाम् – gen. pl. от काक; स्वर (m.) – голос;  कोकिलानाम् – gen. pl. от कोकिल
Прилагательные: काल – черный; नील – темный, темно-синий; कर्कश – резкий, грубый; मधुर – нежный, приятный, сладостный
Глаголы: पश्यति – видит, смотрит
Остальное: अपि – тоже 

Damaskin

Упражнение на перевод:

१ आचार्यस्य पुत्रो नगरे वसति ।
२ वानरा वनस्य वृक्षेषु क्रीडन्ति ।
३ कोकिलानां वर्णो नीलः ।
४ देवदत्तस्य पुत्राः कुत्र धावन्ति ।
५ ग्रामस्य वृक्षे काकं पश्यामि ।

कुत्र – зд. куда? वृक्षे – loc. sg. от वृक्ष (дерево)

Damaskin

Текст № 7

कुसुमानि च फलानि च

१  देवान् कुसुमैः पूजयन्ति नराः ।
२ फलैर् अपि पूजयन्ति ।
३ कुसुमानि च फलानि च वनाद् आनयामि ।
४ देवदत्तेन सह तत्र गच्छामि ।
५ कुसुमानि च फलानि च वनस्य वृक्षेषु रोहन्ति ।


Словарь

Существительные: कुसुम (n.) – цветок;  कुसुमानि – nom. acc. pl. от कुसुम; फल (n.) – плод;  फलानि – nom. acc. pl. от फल; देवान् – acc. pl. от देव; कुसुमैः – instr. pl. от कुसुम; फलैः – instr. pl. от फल; वनाट् – abl. sg. от वन; देवदत्तेन – instr. sg. от देवदत्त
Глаголы: आनयति – приносит; गच्छति – идет; रोहति – растет
Остальное:  सह (+ instr.) – с

Damaskin

Упражнение на перевод:

१ वनाद् ओदनं आनयामि ।
२ आचार्यस्य पुत्रो देवदत्तेन सह वनं गच्छति ।
३ देवान् फलैः पूजयति ।
४ वानराः फलानि खादन्ति ।
५ बाला बालैः क्रीडन्ति ।


Быстрый ответ

Обратите внимание: данное сообщение не будет отображаться, пока модератор не одобрит его.

Имя:
Имейл:
Проверка:
Оставьте это поле пустым:
Наберите символы, которые изображены на картинке
Прослушать / Запросить другое изображение

Наберите символы, которые изображены на картинке:

√36:
ALT+S — отправить
ALT+P — предварительный просмотр